Declension table of ?tṛṇadhvaja

Deva

MasculineSingularDualPlural
Nominativetṛṇadhvajaḥ tṛṇadhvajau tṛṇadhvajāḥ
Vocativetṛṇadhvaja tṛṇadhvajau tṛṇadhvajāḥ
Accusativetṛṇadhvajam tṛṇadhvajau tṛṇadhvajān
Instrumentaltṛṇadhvajena tṛṇadhvajābhyām tṛṇadhvajaiḥ tṛṇadhvajebhiḥ
Dativetṛṇadhvajāya tṛṇadhvajābhyām tṛṇadhvajebhyaḥ
Ablativetṛṇadhvajāt tṛṇadhvajābhyām tṛṇadhvajebhyaḥ
Genitivetṛṇadhvajasya tṛṇadhvajayoḥ tṛṇadhvajānām
Locativetṛṇadhvaje tṛṇadhvajayoḥ tṛṇadhvajeṣu

Compound tṛṇadhvaja -

Adverb -tṛṇadhvajam -tṛṇadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria