Declension table of ?tṛṇacchedinī

Deva

FeminineSingularDualPlural
Nominativetṛṇacchedinī tṛṇacchedinyau tṛṇacchedinyaḥ
Vocativetṛṇacchedini tṛṇacchedinyau tṛṇacchedinyaḥ
Accusativetṛṇacchedinīm tṛṇacchedinyau tṛṇacchedinīḥ
Instrumentaltṛṇacchedinyā tṛṇacchedinībhyām tṛṇacchedinībhiḥ
Dativetṛṇacchedinyai tṛṇacchedinībhyām tṛṇacchedinībhyaḥ
Ablativetṛṇacchedinyāḥ tṛṇacchedinībhyām tṛṇacchedinībhyaḥ
Genitivetṛṇacchedinyāḥ tṛṇacchedinyoḥ tṛṇacchedinīnām
Locativetṛṇacchedinyām tṛṇacchedinyoḥ tṛṇacchedinīṣu

Compound tṛṇacchedini - tṛṇacchedinī -

Adverb -tṛṇacchedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria