Declension table of ?tṛṇabījottama

Deva

MasculineSingularDualPlural
Nominativetṛṇabījottamaḥ tṛṇabījottamau tṛṇabījottamāḥ
Vocativetṛṇabījottama tṛṇabījottamau tṛṇabījottamāḥ
Accusativetṛṇabījottamam tṛṇabījottamau tṛṇabījottamān
Instrumentaltṛṇabījottamena tṛṇabījottamābhyām tṛṇabījottamaiḥ tṛṇabījottamebhiḥ
Dativetṛṇabījottamāya tṛṇabījottamābhyām tṛṇabījottamebhyaḥ
Ablativetṛṇabījottamāt tṛṇabījottamābhyām tṛṇabījottamebhyaḥ
Genitivetṛṇabījottamasya tṛṇabījottamayoḥ tṛṇabījottamānām
Locativetṛṇabījottame tṛṇabījottamayoḥ tṛṇabījottameṣu

Compound tṛṇabījottama -

Adverb -tṛṇabījottamam -tṛṇabījottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria