Declension table of ?tṛṇabhūta

Deva

NeuterSingularDualPlural
Nominativetṛṇabhūtam tṛṇabhūte tṛṇabhūtāni
Vocativetṛṇabhūta tṛṇabhūte tṛṇabhūtāni
Accusativetṛṇabhūtam tṛṇabhūte tṛṇabhūtāni
Instrumentaltṛṇabhūtena tṛṇabhūtābhyām tṛṇabhūtaiḥ
Dativetṛṇabhūtāya tṛṇabhūtābhyām tṛṇabhūtebhyaḥ
Ablativetṛṇabhūtāt tṛṇabhūtābhyām tṛṇabhūtebhyaḥ
Genitivetṛṇabhūtasya tṛṇabhūtayoḥ tṛṇabhūtānām
Locativetṛṇabhūte tṛṇabhūtayoḥ tṛṇabhūteṣu

Compound tṛṇabhūta -

Adverb -tṛṇabhūtam -tṛṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria