Declension table of ?tṛṇabhūta

Deva

MasculineSingularDualPlural
Nominativetṛṇabhūtaḥ tṛṇabhūtau tṛṇabhūtāḥ
Vocativetṛṇabhūta tṛṇabhūtau tṛṇabhūtāḥ
Accusativetṛṇabhūtam tṛṇabhūtau tṛṇabhūtān
Instrumentaltṛṇabhūtena tṛṇabhūtābhyām tṛṇabhūtaiḥ tṛṇabhūtebhiḥ
Dativetṛṇabhūtāya tṛṇabhūtābhyām tṛṇabhūtebhyaḥ
Ablativetṛṇabhūtāt tṛṇabhūtābhyām tṛṇabhūtebhyaḥ
Genitivetṛṇabhūtasya tṛṇabhūtayoḥ tṛṇabhūtānām
Locativetṛṇabhūte tṛṇabhūtayoḥ tṛṇabhūteṣu

Compound tṛṇabhūta -

Adverb -tṛṇabhūtam -tṛṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria