Declension table of ?tṛṇāmla

Deva

NeuterSingularDualPlural
Nominativetṛṇāmlam tṛṇāmle tṛṇāmlāni
Vocativetṛṇāmla tṛṇāmle tṛṇāmlāni
Accusativetṛṇāmlam tṛṇāmle tṛṇāmlāni
Instrumentaltṛṇāmlena tṛṇāmlābhyām tṛṇāmlaiḥ
Dativetṛṇāmlāya tṛṇāmlābhyām tṛṇāmlebhyaḥ
Ablativetṛṇāmlāt tṛṇāmlābhyām tṛṇāmlebhyaḥ
Genitivetṛṇāmlasya tṛṇāmlayoḥ tṛṇāmlānām
Locativetṛṇāmle tṛṇāmlayoḥ tṛṇāmleṣu

Compound tṛṇāmla -

Adverb -tṛṇāmlam -tṛṇāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria