Declension table of ?tṛṇāda

Deva

MasculineSingularDualPlural
Nominativetṛṇādaḥ tṛṇādau tṛṇādāḥ
Vocativetṛṇāda tṛṇādau tṛṇādāḥ
Accusativetṛṇādam tṛṇādau tṛṇādān
Instrumentaltṛṇādena tṛṇādābhyām tṛṇādaiḥ tṛṇādebhiḥ
Dativetṛṇādāya tṛṇādābhyām tṛṇādebhyaḥ
Ablativetṛṇādāt tṛṇādābhyām tṛṇādebhyaḥ
Genitivetṛṇādasya tṛṇādayoḥ tṛṇādānām
Locativetṛṇāde tṛṇādayoḥ tṛṇādeṣu

Compound tṛṇāda -

Adverb -tṛṇādam -tṛṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria