सुबन्तावली ?तृणषट्पद

Roma

पुमान्एकद्विबहु
प्रथमातृणषट्पदः तृणषट्पदौ तृणषट्पदाः
सम्बोधनम्तृणषट्पद तृणषट्पदौ तृणषट्पदाः
द्वितीयातृणषट्पदम् तृणषट्पदौ तृणषट्पदान्
तृतीयातृणषट्पदेन तृणषट्पदाभ्याम् तृणषट्पदैः तृणषट्पदेभिः
चतुर्थीतृणषट्पदाय तृणषट्पदाभ्याम् तृणषट्पदेभ्यः
पञ्चमीतृणषट्पदात् तृणषट्पदाभ्याम् तृणषट्पदेभ्यः
षष्ठीतृणषट्पदस्य तृणषट्पदयोः तृणषट्पदानाम्
सप्तमीतृणषट्पदे तृणषट्पदयोः तृणषट्पदेषु

समास तृणषट्पद

अव्यय ॰तृणषट्पदम् ॰तृणषट्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria