Declension table of ?tṛṇṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛṇṇavat | tṛṇṇavantī tṛṇṇavatī | tṛṇṇavanti |
Vocative | tṛṇṇavat | tṛṇṇavantī tṛṇṇavatī | tṛṇṇavanti |
Accusative | tṛṇṇavat | tṛṇṇavantī tṛṇṇavatī | tṛṇṇavanti |
Instrumental | tṛṇṇavatā | tṛṇṇavadbhyām | tṛṇṇavadbhiḥ |
Dative | tṛṇṇavate | tṛṇṇavadbhyām | tṛṇṇavadbhyaḥ |
Ablative | tṛṇṇavataḥ | tṛṇṇavadbhyām | tṛṇṇavadbhyaḥ |
Genitive | tṛṇṇavataḥ | tṛṇṇavatoḥ | tṛṇṇavatām |
Locative | tṛṇṇavati | tṛṇṇavatoḥ | tṛṇṇavatsu |