Declension table of ?tṛṇṇavat

Deva

NeuterSingularDualPlural
Nominativetṛṇṇavat tṛṇṇavantī tṛṇṇavatī tṛṇṇavanti
Vocativetṛṇṇavat tṛṇṇavantī tṛṇṇavatī tṛṇṇavanti
Accusativetṛṇṇavat tṛṇṇavantī tṛṇṇavatī tṛṇṇavanti
Instrumentaltṛṇṇavatā tṛṇṇavadbhyām tṛṇṇavadbhiḥ
Dativetṛṇṇavate tṛṇṇavadbhyām tṛṇṇavadbhyaḥ
Ablativetṛṇṇavataḥ tṛṇṇavadbhyām tṛṇṇavadbhyaḥ
Genitivetṛṇṇavataḥ tṛṇṇavatoḥ tṛṇṇavatām
Locativetṛṇṇavati tṛṇṇavatoḥ tṛṇṇavatsu

Adverb -tṛṇṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria