Declension table of ?syūtavat

Deva

NeuterSingularDualPlural
Nominativesyūtavat syūtavantī syūtavatī syūtavanti
Vocativesyūtavat syūtavantī syūtavatī syūtavanti
Accusativesyūtavat syūtavantī syūtavatī syūtavanti
Instrumentalsyūtavatā syūtavadbhyām syūtavadbhiḥ
Dativesyūtavate syūtavadbhyām syūtavadbhyaḥ
Ablativesyūtavataḥ syūtavadbhyām syūtavadbhyaḥ
Genitivesyūtavataḥ syūtavatoḥ syūtavatām
Locativesyūtavati syūtavatoḥ syūtavatsu

Adverb -syūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria