सुबन्तावली ?स्यूमगभस्ति

Roma

नपुंसकम्एकद्विबहु
प्रथमास्यूमगभस्ति स्यूमगभस्तिनी स्यूमगभस्तीनि
सम्बोधनम्स्यूमगभस्ति स्यूमगभस्तिनी स्यूमगभस्तीनि
द्वितीयास्यूमगभस्ति स्यूमगभस्तिनी स्यूमगभस्तीनि
तृतीयास्यूमगभस्तिना स्यूमगभस्तिभ्याम् स्यूमगभस्तिभिः
चतुर्थीस्यूमगभस्तिने स्यूमगभस्तिभ्याम् स्यूमगभस्तिभ्यः
पञ्चमीस्यूमगभस्तिनः स्यूमगभस्तिभ्याम् स्यूमगभस्तिभ्यः
षष्ठीस्यूमगभस्तिनः स्यूमगभस्तिनोः स्यूमगभस्तीनाम्
सप्तमीस्यूमगभस्तिनि स्यूमगभस्तिनोः स्यूमगभस्तिषु

समास स्यूमगभस्ति

अव्यय ॰स्यूमगभस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria