Declension table of ?syutna

Deva

NeuterSingularDualPlural
Nominativesyutnam syutne syutnāni
Vocativesyutna syutne syutnāni
Accusativesyutnam syutne syutnāni
Instrumentalsyutnena syutnābhyām syutnaiḥ
Dativesyutnāya syutnābhyām syutnebhyaḥ
Ablativesyutnāt syutnābhyām syutnebhyaḥ
Genitivesyutnasya syutnayoḥ syutnānām
Locativesyutne syutnayoḥ syutneṣu

Compound syutna -

Adverb -syutnam -syutnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria