Declension table of ?syannavat

Deva

MasculineSingularDualPlural
Nominativesyannavān syannavantau syannavantaḥ
Vocativesyannavan syannavantau syannavantaḥ
Accusativesyannavantam syannavantau syannavataḥ
Instrumentalsyannavatā syannavadbhyām syannavadbhiḥ
Dativesyannavate syannavadbhyām syannavadbhyaḥ
Ablativesyannavataḥ syannavadbhyām syannavadbhyaḥ
Genitivesyannavataḥ syannavatoḥ syannavatām
Locativesyannavati syannavatoḥ syannavatsu

Compound syannavat -

Adverb -syannavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria