सुबन्तावली ?स्यन्द्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्यन्द्यमानः स्यन्द्यमानौ स्यन्द्यमानाः
सम्बोधनम्स्यन्द्यमान स्यन्द्यमानौ स्यन्द्यमानाः
द्वितीयास्यन्द्यमानम् स्यन्द्यमानौ स्यन्द्यमानान्
तृतीयास्यन्द्यमानेन स्यन्द्यमानाभ्याम् स्यन्द्यमानैः स्यन्द्यमानेभिः
चतुर्थीस्यन्द्यमानाय स्यन्द्यमानाभ्याम् स्यन्द्यमानेभ्यः
पञ्चमीस्यन्द्यमानात् स्यन्द्यमानाभ्याम् स्यन्द्यमानेभ्यः
षष्ठीस्यन्द्यमानस्य स्यन्द्यमानयोः स्यन्द्यमानानाम्
सप्तमीस्यन्द्यमाने स्यन्द्यमानयोः स्यन्द्यमानेषु

समास स्यन्द्यमान

अव्यय ॰स्यन्द्यमानम् ॰स्यन्द्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria