Declension table of ?syandya

Deva

NeuterSingularDualPlural
Nominativesyandyam syandye syandyāni
Vocativesyandya syandye syandyāni
Accusativesyandyam syandye syandyāni
Instrumentalsyandyena syandyābhyām syandyaiḥ
Dativesyandyāya syandyābhyām syandyebhyaḥ
Ablativesyandyāt syandyābhyām syandyebhyaḥ
Genitivesyandyasya syandyayoḥ syandyānām
Locativesyandye syandyayoḥ syandyeṣu

Compound syandya -

Adverb -syandyam -syandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria