Declension table of ?syanditavya

Deva

NeuterSingularDualPlural
Nominativesyanditavyam syanditavye syanditavyāni
Vocativesyanditavya syanditavye syanditavyāni
Accusativesyanditavyam syanditavye syanditavyāni
Instrumentalsyanditavyena syanditavyābhyām syanditavyaiḥ
Dativesyanditavyāya syanditavyābhyām syanditavyebhyaḥ
Ablativesyanditavyāt syanditavyābhyām syanditavyebhyaḥ
Genitivesyanditavyasya syanditavyayoḥ syanditavyānām
Locativesyanditavye syanditavyayoḥ syanditavyeṣu

Compound syanditavya -

Adverb -syanditavyam -syanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria