सुबन्तावली ?स्यन्दितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्यन्दितव्यः स्यन्दितव्यौ स्यन्दितव्याः
सम्बोधनम्स्यन्दितव्य स्यन्दितव्यौ स्यन्दितव्याः
द्वितीयास्यन्दितव्यम् स्यन्दितव्यौ स्यन्दितव्यान्
तृतीयास्यन्दितव्येन स्यन्दितव्याभ्याम् स्यन्दितव्यैः स्यन्दितव्येभिः
चतुर्थीस्यन्दितव्याय स्यन्दितव्याभ्याम् स्यन्दितव्येभ्यः
पञ्चमीस्यन्दितव्यात् स्यन्दितव्याभ्याम् स्यन्दितव्येभ्यः
षष्ठीस्यन्दितव्यस्य स्यन्दितव्ययोः स्यन्दितव्यानाम्
सप्तमीस्यन्दितव्ये स्यन्दितव्ययोः स्यन्दितव्येषु

समास स्यन्दितव्य

अव्यय ॰स्यन्दितव्यम् ॰स्यन्दितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria