Declension table of ?syandita

Deva

NeuterSingularDualPlural
Nominativesyanditam syandite syanditāni
Vocativesyandita syandite syanditāni
Accusativesyanditam syandite syanditāni
Instrumentalsyanditena syanditābhyām syanditaiḥ
Dativesyanditāya syanditābhyām syanditebhyaḥ
Ablativesyanditāt syanditābhyām syanditebhyaḥ
Genitivesyanditasya syanditayoḥ syanditānām
Locativesyandite syanditayoḥ syanditeṣu

Compound syandita -

Adverb -syanditam -syanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria