Declension table of ?syandiṣyantī

Deva

FeminineSingularDualPlural
Nominativesyandiṣyantī syandiṣyantyau syandiṣyantyaḥ
Vocativesyandiṣyanti syandiṣyantyau syandiṣyantyaḥ
Accusativesyandiṣyantīm syandiṣyantyau syandiṣyantīḥ
Instrumentalsyandiṣyantyā syandiṣyantībhyām syandiṣyantībhiḥ
Dativesyandiṣyantyai syandiṣyantībhyām syandiṣyantībhyaḥ
Ablativesyandiṣyantyāḥ syandiṣyantībhyām syandiṣyantībhyaḥ
Genitivesyandiṣyantyāḥ syandiṣyantyoḥ syandiṣyantīnām
Locativesyandiṣyantyām syandiṣyantyoḥ syandiṣyantīṣu

Compound syandiṣyanti - syandiṣyantī -

Adverb -syandiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria