Declension table of ?syandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesyandiṣyamāṇā syandiṣyamāṇe syandiṣyamāṇāḥ
Vocativesyandiṣyamāṇe syandiṣyamāṇe syandiṣyamāṇāḥ
Accusativesyandiṣyamāṇām syandiṣyamāṇe syandiṣyamāṇāḥ
Instrumentalsyandiṣyamāṇayā syandiṣyamāṇābhyām syandiṣyamāṇābhiḥ
Dativesyandiṣyamāṇāyai syandiṣyamāṇābhyām syandiṣyamāṇābhyaḥ
Ablativesyandiṣyamāṇāyāḥ syandiṣyamāṇābhyām syandiṣyamāṇābhyaḥ
Genitivesyandiṣyamāṇāyāḥ syandiṣyamāṇayoḥ syandiṣyamāṇānām
Locativesyandiṣyamāṇāyām syandiṣyamāṇayoḥ syandiṣyamāṇāsu

Adverb -syandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria