Declension table of ?syandayitavyā

Deva

FeminineSingularDualPlural
Nominativesyandayitavyā syandayitavye syandayitavyāḥ
Vocativesyandayitavye syandayitavye syandayitavyāḥ
Accusativesyandayitavyām syandayitavye syandayitavyāḥ
Instrumentalsyandayitavyayā syandayitavyābhyām syandayitavyābhiḥ
Dativesyandayitavyāyai syandayitavyābhyām syandayitavyābhyaḥ
Ablativesyandayitavyāyāḥ syandayitavyābhyām syandayitavyābhyaḥ
Genitivesyandayitavyāyāḥ syandayitavyayoḥ syandayitavyānām
Locativesyandayitavyāyām syandayitavyayoḥ syandayitavyāsu

Adverb -syandayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria