सुबन्तावली ?स्यन्दयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्यन्दयितव्यः स्यन्दयितव्यौ स्यन्दयितव्याः
सम्बोधनम्स्यन्दयितव्य स्यन्दयितव्यौ स्यन्दयितव्याः
द्वितीयास्यन्दयितव्यम् स्यन्दयितव्यौ स्यन्दयितव्यान्
तृतीयास्यन्दयितव्येन स्यन्दयितव्याभ्याम् स्यन्दयितव्यैः स्यन्दयितव्येभिः
चतुर्थीस्यन्दयितव्याय स्यन्दयितव्याभ्याम् स्यन्दयितव्येभ्यः
पञ्चमीस्यन्दयितव्यात् स्यन्दयितव्याभ्याम् स्यन्दयितव्येभ्यः
षष्ठीस्यन्दयितव्यस्य स्यन्दयितव्ययोः स्यन्दयितव्यानाम्
सप्तमीस्यन्दयितव्ये स्यन्दयितव्ययोः स्यन्दयितव्येषु

समास स्यन्दयितव्य

अव्यय ॰स्यन्दयितव्यम् ॰स्यन्दयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria