Declension table of ?syandayiṣyat

Deva

NeuterSingularDualPlural
Nominativesyandayiṣyat syandayiṣyantī syandayiṣyatī syandayiṣyanti
Vocativesyandayiṣyat syandayiṣyantī syandayiṣyatī syandayiṣyanti
Accusativesyandayiṣyat syandayiṣyantī syandayiṣyatī syandayiṣyanti
Instrumentalsyandayiṣyatā syandayiṣyadbhyām syandayiṣyadbhiḥ
Dativesyandayiṣyate syandayiṣyadbhyām syandayiṣyadbhyaḥ
Ablativesyandayiṣyataḥ syandayiṣyadbhyām syandayiṣyadbhyaḥ
Genitivesyandayiṣyataḥ syandayiṣyatoḥ syandayiṣyatām
Locativesyandayiṣyati syandayiṣyatoḥ syandayiṣyatsu

Adverb -syandayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria