सुबन्तावली ?स्यन्दयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्यन्दयिष्यन् स्यन्दयिष्यन्तौ स्यन्दयिष्यन्तः
सम्बोधनम्स्यन्दयिष्यन् स्यन्दयिष्यन्तौ स्यन्दयिष्यन्तः
द्वितीयास्यन्दयिष्यन्तम् स्यन्दयिष्यन्तौ स्यन्दयिष्यतः
तृतीयास्यन्दयिष्यता स्यन्दयिष्यद्भ्याम् स्यन्दयिष्यद्भिः
चतुर्थीस्यन्दयिष्यते स्यन्दयिष्यद्भ्याम् स्यन्दयिष्यद्भ्यः
पञ्चमीस्यन्दयिष्यतः स्यन्दयिष्यद्भ्याम् स्यन्दयिष्यद्भ्यः
षष्ठीस्यन्दयिष्यतः स्यन्दयिष्यतोः स्यन्दयिष्यताम्
सप्तमीस्यन्दयिष्यति स्यन्दयिष्यतोः स्यन्दयिष्यत्सु

समास स्यन्दयिष्यत्

अव्यय ॰स्यन्दयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria