सुबन्तावली ?स्यन्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्यन्दयिष्यन्ती स्यन्दयिष्यन्त्यौ स्यन्दयिष्यन्त्यः
सम्बोधनम्स्यन्दयिष्यन्ति स्यन्दयिष्यन्त्यौ स्यन्दयिष्यन्त्यः
द्वितीयास्यन्दयिष्यन्तीम् स्यन्दयिष्यन्त्यौ स्यन्दयिष्यन्तीः
तृतीयास्यन्दयिष्यन्त्या स्यन्दयिष्यन्तीभ्याम् स्यन्दयिष्यन्तीभिः
चतुर्थीस्यन्दयिष्यन्त्यै स्यन्दयिष्यन्तीभ्याम् स्यन्दयिष्यन्तीभ्यः
पञ्चमीस्यन्दयिष्यन्त्याः स्यन्दयिष्यन्तीभ्याम् स्यन्दयिष्यन्तीभ्यः
षष्ठीस्यन्दयिष्यन्त्याः स्यन्दयिष्यन्त्योः स्यन्दयिष्यन्तीनाम्
सप्तमीस्यन्दयिष्यन्त्याम् स्यन्दयिष्यन्त्योः स्यन्दयिष्यन्तीषु

समास स्यन्दयिष्यन्ति स्यन्दयिष्यन्ती

अव्यय ॰स्यन्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria