सुबन्तावली ?स्यन्दयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्यन्दयिष्यमाणा स्यन्दयिष्यमाणे स्यन्दयिष्यमाणाः
सम्बोधनम्स्यन्दयिष्यमाणे स्यन्दयिष्यमाणे स्यन्दयिष्यमाणाः
द्वितीयास्यन्दयिष्यमाणाम् स्यन्दयिष्यमाणे स्यन्दयिष्यमाणाः
तृतीयास्यन्दयिष्यमाणया स्यन्दयिष्यमाणाभ्याम् स्यन्दयिष्यमाणाभिः
चतुर्थीस्यन्दयिष्यमाणायै स्यन्दयिष्यमाणाभ्याम् स्यन्दयिष्यमाणाभ्यः
पञ्चमीस्यन्दयिष्यमाणायाः स्यन्दयिष्यमाणाभ्याम् स्यन्दयिष्यमाणाभ्यः
षष्ठीस्यन्दयिष्यमाणायाः स्यन्दयिष्यमाणयोः स्यन्दयिष्यमाणानाम्
सप्तमीस्यन्दयिष्यमाणायाम् स्यन्दयिष्यमाणयोः स्यन्दयिष्यमाणासु

अव्यय ॰स्यन्दयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria