सुबन्तावली ?स्यन्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्यन्दयिष्यमाणः स्यन्दयिष्यमाणौ स्यन्दयिष्यमाणाः
सम्बोधनम्स्यन्दयिष्यमाण स्यन्दयिष्यमाणौ स्यन्दयिष्यमाणाः
द्वितीयास्यन्दयिष्यमाणम् स्यन्दयिष्यमाणौ स्यन्दयिष्यमाणान्
तृतीयास्यन्दयिष्यमाणेन स्यन्दयिष्यमाणाभ्याम् स्यन्दयिष्यमाणैः स्यन्दयिष्यमाणेभिः
चतुर्थीस्यन्दयिष्यमाणाय स्यन्दयिष्यमाणाभ्याम् स्यन्दयिष्यमाणेभ्यः
पञ्चमीस्यन्दयिष्यमाणात् स्यन्दयिष्यमाणाभ्याम् स्यन्दयिष्यमाणेभ्यः
षष्ठीस्यन्दयिष्यमाणस्य स्यन्दयिष्यमाणयोः स्यन्दयिष्यमाणानाम्
सप्तमीस्यन्दयिष्यमाणे स्यन्दयिष्यमाणयोः स्यन्दयिष्यमाणेषु

समास स्यन्दयिष्यमाण

अव्यय ॰स्यन्दयिष्यमाणम् ॰स्यन्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria