Declension table of ?syandayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesyandayiṣyamāṇaḥ syandayiṣyamāṇau syandayiṣyamāṇāḥ
Vocativesyandayiṣyamāṇa syandayiṣyamāṇau syandayiṣyamāṇāḥ
Accusativesyandayiṣyamāṇam syandayiṣyamāṇau syandayiṣyamāṇān
Instrumentalsyandayiṣyamāṇena syandayiṣyamāṇābhyām syandayiṣyamāṇaiḥ syandayiṣyamāṇebhiḥ
Dativesyandayiṣyamāṇāya syandayiṣyamāṇābhyām syandayiṣyamāṇebhyaḥ
Ablativesyandayiṣyamāṇāt syandayiṣyamāṇābhyām syandayiṣyamāṇebhyaḥ
Genitivesyandayiṣyamāṇasya syandayiṣyamāṇayoḥ syandayiṣyamāṇānām
Locativesyandayiṣyamāṇe syandayiṣyamāṇayoḥ syandayiṣyamāṇeṣu

Compound syandayiṣyamāṇa -

Adverb -syandayiṣyamāṇam -syandayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria