Declension table of ?syandat

Deva

NeuterSingularDualPlural
Nominativesyandat syandantī syandatī syandanti
Vocativesyandat syandantī syandatī syandanti
Accusativesyandat syandantī syandatī syandanti
Instrumentalsyandatā syandadbhyām syandadbhiḥ
Dativesyandate syandadbhyām syandadbhyaḥ
Ablativesyandataḥ syandadbhyām syandadbhyaḥ
Genitivesyandataḥ syandatoḥ syandatām
Locativesyandati syandatoḥ syandatsu

Adverb -syandatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria