सुबन्तावली ?स्यन्दनि

Roma

पुमान्एकद्विबहु
प्रथमास्यन्दनिः स्यन्दनी स्यन्दनयः
सम्बोधनम्स्यन्दने स्यन्दनी स्यन्दनयः
द्वितीयास्यन्दनिम् स्यन्दनी स्यन्दनीन्
तृतीयास्यन्दनिना स्यन्दनिभ्याम् स्यन्दनिभिः
चतुर्थीस्यन्दनये स्यन्दनिभ्याम् स्यन्दनिभ्यः
पञ्चमीस्यन्दनेः स्यन्दनिभ्याम् स्यन्दनिभ्यः
षष्ठीस्यन्दनेः स्यन्दन्योः स्यन्दनीनाम्
सप्तमीस्यन्दनौ स्यन्दन्योः स्यन्दनिषु

समास स्यन्दनि

अव्यय ॰स्यन्दनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria