सुबन्तावली ?स्यन्दनध्वनि

Roma

पुमान्एकद्विबहु
प्रथमास्यन्दनध्वनिः स्यन्दनध्वनी स्यन्दनध्वनयः
सम्बोधनम्स्यन्दनध्वने स्यन्दनध्वनी स्यन्दनध्वनयः
द्वितीयास्यन्दनध्वनिम् स्यन्दनध्वनी स्यन्दनध्वनीन्
तृतीयास्यन्दनध्वनिना स्यन्दनध्वनिभ्याम् स्यन्दनध्वनिभिः
चतुर्थीस्यन्दनध्वनये स्यन्दनध्वनिभ्याम् स्यन्दनध्वनिभ्यः
पञ्चमीस्यन्दनध्वनेः स्यन्दनध्वनिभ्याम् स्यन्दनध्वनिभ्यः
षष्ठीस्यन्दनध्वनेः स्यन्दनध्वन्योः स्यन्दनध्वनीनाम्
सप्तमीस्यन्दनध्वनौ स्यन्दनध्वन्योः स्यन्दनध्वनिषु

समास स्यन्दनध्वनि

अव्यय ॰स्यन्दनध्वनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria