सुबन्तावली ?स्यन्दनालोकभीता

Roma

स्त्रीएकद्विबहु
प्रथमास्यन्दनालोकभीता स्यन्दनालोकभीते स्यन्दनालोकभीताः
सम्बोधनम्स्यन्दनालोकभीते स्यन्दनालोकभीते स्यन्दनालोकभीताः
द्वितीयास्यन्दनालोकभीताम् स्यन्दनालोकभीते स्यन्दनालोकभीताः
तृतीयास्यन्दनालोकभीतया स्यन्दनालोकभीताभ्याम् स्यन्दनालोकभीताभिः
चतुर्थीस्यन्दनालोकभीतायै स्यन्दनालोकभीताभ्याम् स्यन्दनालोकभीताभ्यः
पञ्चमीस्यन्दनालोकभीतायाः स्यन्दनालोकभीताभ्याम् स्यन्दनालोकभीताभ्यः
षष्ठीस्यन्दनालोकभीतायाः स्यन्दनालोकभीतयोः स्यन्दनालोकभीतानाम्
सप्तमीस्यन्दनालोकभीतायाम् स्यन्दनालोकभीतयोः स्यन्दनालोकभीतासु

अव्यय ॰स्यन्दनालोकभीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria