Declension table of syandana

Deva

NeuterSingularDualPlural
Nominativesyandanam syandane syandanāni
Vocativesyandana syandane syandanāni
Accusativesyandanam syandane syandanāni
Instrumentalsyandanena syandanābhyām syandanaiḥ
Dativesyandanāya syandanābhyām syandanebhyaḥ
Ablativesyandanāt syandanābhyām syandanebhyaḥ
Genitivesyandanasya syandanayoḥ syandanānām
Locativesyandane syandanayoḥ syandaneṣu

Compound syandana -

Adverb -syandanam -syandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria