Declension table of syandana

Deva

MasculineSingularDualPlural
Nominativesyandanaḥ syandanau syandanāḥ
Vocativesyandana syandanau syandanāḥ
Accusativesyandanam syandanau syandanān
Instrumentalsyandanena syandanābhyām syandanaiḥ syandanebhiḥ
Dativesyandanāya syandanābhyām syandanebhyaḥ
Ablativesyandanāt syandanābhyām syandanebhyaḥ
Genitivesyandanasya syandanayoḥ syandanānām
Locativesyandane syandanayoḥ syandaneṣu

Compound syandana -

Adverb -syandanam -syandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria