Declension table of ?syandaka

Deva

MasculineSingularDualPlural
Nominativesyandakaḥ syandakau syandakāḥ
Vocativesyandaka syandakau syandakāḥ
Accusativesyandakam syandakau syandakān
Instrumentalsyandakena syandakābhyām syandakaiḥ syandakebhiḥ
Dativesyandakāya syandakābhyām syandakebhyaḥ
Ablativesyandakāt syandakābhyām syandakebhyaḥ
Genitivesyandakasya syandakayoḥ syandakānām
Locativesyandake syandakayoḥ syandakeṣu

Compound syandaka -

Adverb -syandakam -syandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria