Declension table of ?syamitavatī

Deva

FeminineSingularDualPlural
Nominativesyamitavatī syamitavatyau syamitavatyaḥ
Vocativesyamitavati syamitavatyau syamitavatyaḥ
Accusativesyamitavatīm syamitavatyau syamitavatīḥ
Instrumentalsyamitavatyā syamitavatībhyām syamitavatībhiḥ
Dativesyamitavatyai syamitavatībhyām syamitavatībhyaḥ
Ablativesyamitavatyāḥ syamitavatībhyām syamitavatībhyaḥ
Genitivesyamitavatyāḥ syamitavatyoḥ syamitavatīnām
Locativesyamitavatyām syamitavatyoḥ syamitavatīṣu

Compound syamitavati - syamitavatī -

Adverb -syamitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria