Declension table of ?syamitavat

Deva

NeuterSingularDualPlural
Nominativesyamitavat syamitavantī syamitavatī syamitavanti
Vocativesyamitavat syamitavantī syamitavatī syamitavanti
Accusativesyamitavat syamitavantī syamitavatī syamitavanti
Instrumentalsyamitavatā syamitavadbhyām syamitavadbhiḥ
Dativesyamitavate syamitavadbhyām syamitavadbhyaḥ
Ablativesyamitavataḥ syamitavadbhyām syamitavadbhyaḥ
Genitivesyamitavataḥ syamitavatoḥ syamitavatām
Locativesyamitavati syamitavatoḥ syamitavatsu

Adverb -syamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria