Declension table of ?syamiṣyat

Deva

MasculineSingularDualPlural
Nominativesyamiṣyan syamiṣyantau syamiṣyantaḥ
Vocativesyamiṣyan syamiṣyantau syamiṣyantaḥ
Accusativesyamiṣyantam syamiṣyantau syamiṣyataḥ
Instrumentalsyamiṣyatā syamiṣyadbhyām syamiṣyadbhiḥ
Dativesyamiṣyate syamiṣyadbhyām syamiṣyadbhyaḥ
Ablativesyamiṣyataḥ syamiṣyadbhyām syamiṣyadbhyaḥ
Genitivesyamiṣyataḥ syamiṣyatoḥ syamiṣyatām
Locativesyamiṣyati syamiṣyatoḥ syamiṣyatsu

Compound syamiṣyat -

Adverb -syamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria