Declension table of ?syamiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesyamiṣyamāṇaḥ syamiṣyamāṇau syamiṣyamāṇāḥ
Vocativesyamiṣyamāṇa syamiṣyamāṇau syamiṣyamāṇāḥ
Accusativesyamiṣyamāṇam syamiṣyamāṇau syamiṣyamāṇān
Instrumentalsyamiṣyamāṇena syamiṣyamāṇābhyām syamiṣyamāṇaiḥ syamiṣyamāṇebhiḥ
Dativesyamiṣyamāṇāya syamiṣyamāṇābhyām syamiṣyamāṇebhyaḥ
Ablativesyamiṣyamāṇāt syamiṣyamāṇābhyām syamiṣyamāṇebhyaḥ
Genitivesyamiṣyamāṇasya syamiṣyamāṇayoḥ syamiṣyamāṇānām
Locativesyamiṣyamāṇe syamiṣyamāṇayoḥ syamiṣyamāṇeṣu

Compound syamiṣyamāṇa -

Adverb -syamiṣyamāṇam -syamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria