Declension table of ?syamayitavya

Deva

MasculineSingularDualPlural
Nominativesyamayitavyaḥ syamayitavyau syamayitavyāḥ
Vocativesyamayitavya syamayitavyau syamayitavyāḥ
Accusativesyamayitavyam syamayitavyau syamayitavyān
Instrumentalsyamayitavyena syamayitavyābhyām syamayitavyaiḥ syamayitavyebhiḥ
Dativesyamayitavyāya syamayitavyābhyām syamayitavyebhyaḥ
Ablativesyamayitavyāt syamayitavyābhyām syamayitavyebhyaḥ
Genitivesyamayitavyasya syamayitavyayoḥ syamayitavyānām
Locativesyamayitavye syamayitavyayoḥ syamayitavyeṣu

Compound syamayitavya -

Adverb -syamayitavyam -syamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria