सुबन्तावली ?स्यमयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्यमयिष्यत् स्यमयिष्यन्ती स्यमयिष्यती स्यमयिष्यन्ति
सम्बोधनम्स्यमयिष्यत् स्यमयिष्यन्ती स्यमयिष्यती स्यमयिष्यन्ति
द्वितीयास्यमयिष्यत् स्यमयिष्यन्ती स्यमयिष्यती स्यमयिष्यन्ति
तृतीयास्यमयिष्यता स्यमयिष्यद्भ्याम् स्यमयिष्यद्भिः
चतुर्थीस्यमयिष्यते स्यमयिष्यद्भ्याम् स्यमयिष्यद्भ्यः
पञ्चमीस्यमयिष्यतः स्यमयिष्यद्भ्याम् स्यमयिष्यद्भ्यः
षष्ठीस्यमयिष्यतः स्यमयिष्यतोः स्यमयिष्यताम्
सप्तमीस्यमयिष्यति स्यमयिष्यतोः स्यमयिष्यत्सु

अव्यय ॰स्यमयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria