Declension table of ?syamayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesyamayiṣyamāṇam syamayiṣyamāṇe syamayiṣyamāṇāni
Vocativesyamayiṣyamāṇa syamayiṣyamāṇe syamayiṣyamāṇāni
Accusativesyamayiṣyamāṇam syamayiṣyamāṇe syamayiṣyamāṇāni
Instrumentalsyamayiṣyamāṇena syamayiṣyamāṇābhyām syamayiṣyamāṇaiḥ
Dativesyamayiṣyamāṇāya syamayiṣyamāṇābhyām syamayiṣyamāṇebhyaḥ
Ablativesyamayiṣyamāṇāt syamayiṣyamāṇābhyām syamayiṣyamāṇebhyaḥ
Genitivesyamayiṣyamāṇasya syamayiṣyamāṇayoḥ syamayiṣyamāṇānām
Locativesyamayiṣyamāṇe syamayiṣyamāṇayoḥ syamayiṣyamāṇeṣu

Compound syamayiṣyamāṇa -

Adverb -syamayiṣyamāṇam -syamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria