Declension table of ?syamayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesyamayiṣyamāṇaḥ syamayiṣyamāṇau syamayiṣyamāṇāḥ
Vocativesyamayiṣyamāṇa syamayiṣyamāṇau syamayiṣyamāṇāḥ
Accusativesyamayiṣyamāṇam syamayiṣyamāṇau syamayiṣyamāṇān
Instrumentalsyamayiṣyamāṇena syamayiṣyamāṇābhyām syamayiṣyamāṇaiḥ syamayiṣyamāṇebhiḥ
Dativesyamayiṣyamāṇāya syamayiṣyamāṇābhyām syamayiṣyamāṇebhyaḥ
Ablativesyamayiṣyamāṇāt syamayiṣyamāṇābhyām syamayiṣyamāṇebhyaḥ
Genitivesyamayiṣyamāṇasya syamayiṣyamāṇayoḥ syamayiṣyamāṇānām
Locativesyamayiṣyamāṇe syamayiṣyamāṇayoḥ syamayiṣyamāṇeṣu

Compound syamayiṣyamāṇa -

Adverb -syamayiṣyamāṇam -syamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria