सुबन्तावली ?स्यमयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्यमयन्ती स्यमयन्त्यौ स्यमयन्त्यः
सम्बोधनम्स्यमयन्ति स्यमयन्त्यौ स्यमयन्त्यः
द्वितीयास्यमयन्तीम् स्यमयन्त्यौ स्यमयन्तीः
तृतीयास्यमयन्त्या स्यमयन्तीभ्याम् स्यमयन्तीभिः
चतुर्थीस्यमयन्त्यै स्यमयन्तीभ्याम् स्यमयन्तीभ्यः
पञ्चमीस्यमयन्त्याः स्यमयन्तीभ्याम् स्यमयन्तीभ्यः
षष्ठीस्यमयन्त्याः स्यमयन्त्योः स्यमयन्तीनाम्
सप्तमीस्यमयन्त्याम् स्यमयन्त्योः स्यमयन्तीषु

समास स्यमयन्ति स्यमयन्ती

अव्यय ॰स्यमयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria