सुबन्तावली स्यमन्तक

Roma

पुमान्एकद्विबहु
प्रथमास्यमन्तकः स्यमन्तकौ स्यमन्तकाः
सम्बोधनम्स्यमन्तक स्यमन्तकौ स्यमन्तकाः
द्वितीयास्यमन्तकम् स्यमन्तकौ स्यमन्तकान्
तृतीयास्यमन्तकेन स्यमन्तकाभ्याम् स्यमन्तकैः स्यमन्तकेभिः
चतुर्थीस्यमन्तकाय स्यमन्तकाभ्याम् स्यमन्तकेभ्यः
पञ्चमीस्यमन्तकात् स्यमन्तकाभ्याम् स्यमन्तकेभ्यः
षष्ठीस्यमन्तकस्य स्यमन्तकयोः स्यमन्तकानाम्
सप्तमीस्यमन्तके स्यमन्तकयोः स्यमन्तकेषु

समास स्यमन्तक

अव्यय ॰स्यमन्तकम् ॰स्यमन्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria