सुबन्तावली ?स्यममान

Roma

पुमान्एकद्विबहु
प्रथमास्यममानः स्यममानौ स्यममानाः
सम्बोधनम्स्यममान स्यममानौ स्यममानाः
द्वितीयास्यममानम् स्यममानौ स्यममानान्
तृतीयास्यममानेन स्यममानाभ्याम् स्यममानैः स्यममानेभिः
चतुर्थीस्यममानाय स्यममानाभ्याम् स्यममानेभ्यः
पञ्चमीस्यममानात् स्यममानाभ्याम् स्यममानेभ्यः
षष्ठीस्यममानस्य स्यममानयोः स्यममानानाम्
सप्तमीस्यममाने स्यममानयोः स्यममानेषु

समास स्यममान

अव्यय ॰स्यममानम् ॰स्यममानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria