सुबन्तावली ?स्यगवि

Roma

पुमान्एकद्विबहु
प्रथमास्यगविः स्यगवी स्यगवयः
सम्बोधनम्स्यगवे स्यगवी स्यगवयः
द्वितीयास्यगविम् स्यगवी स्यगवीन्
तृतीयास्यगविना स्यगविभ्याम् स्यगविभिः
चतुर्थीस्यगवये स्यगविभ्याम् स्यगविभ्यः
पञ्चमीस्यगवेः स्यगविभ्याम् स्यगविभ्यः
षष्ठीस्यगवेः स्यगव्योः स्यगवीनाम्
सप्तमीस्यगवौ स्यगव्योः स्यगविषु

समास स्यगवि

अव्यय ॰स्यगवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria