सुबन्तावली ?स्यदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्यदिष्यन्ती स्यदिष्यन्त्यौ स्यदिष्यन्त्यः
सम्बोधनम्स्यदिष्यन्ति स्यदिष्यन्त्यौ स्यदिष्यन्त्यः
द्वितीयास्यदिष्यन्तीम् स्यदिष्यन्त्यौ स्यदिष्यन्तीः
तृतीयास्यदिष्यन्त्या स्यदिष्यन्तीभ्याम् स्यदिष्यन्तीभिः
चतुर्थीस्यदिष्यन्त्यै स्यदिष्यन्तीभ्याम् स्यदिष्यन्तीभ्यः
पञ्चमीस्यदिष्यन्त्याः स्यदिष्यन्तीभ्याम् स्यदिष्यन्तीभ्यः
षष्ठीस्यदिष्यन्त्याः स्यदिष्यन्त्योः स्यदिष्यन्तीनाम्
सप्तमीस्यदिष्यन्त्याम् स्यदिष्यन्त्योः स्यदिष्यन्तीषु

समास स्यदिष्यन्ति स्यदिष्यन्ती

अव्यय ॰स्यदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria