सुबन्तावली ?स्यदिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्यदिष्यमाणः स्यदिष्यमाणौ स्यदिष्यमाणाः
सम्बोधनम्स्यदिष्यमाण स्यदिष्यमाणौ स्यदिष्यमाणाः
द्वितीयास्यदिष्यमाणम् स्यदिष्यमाणौ स्यदिष्यमाणान्
तृतीयास्यदिष्यमाणेन स्यदिष्यमाणाभ्याम् स्यदिष्यमाणैः स्यदिष्यमाणेभिः
चतुर्थीस्यदिष्यमाणाय स्यदिष्यमाणाभ्याम् स्यदिष्यमाणेभ्यः
पञ्चमीस्यदिष्यमाणात् स्यदिष्यमाणाभ्याम् स्यदिष्यमाणेभ्यः
षष्ठीस्यदिष्यमाणस्य स्यदिष्यमाणयोः स्यदिष्यमाणानाम्
सप्तमीस्यदिष्यमाणे स्यदिष्यमाणयोः स्यदिष्यमाणेषु

समास स्यदिष्यमाण

अव्यय ॰स्यदिष्यमाणम् ॰स्यदिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria